150+ new essays in our Android app.

भरद्वाजमहर्षिः ( Sanskrit Essay in Bhardwaj Maharshi )

सुदीर्घकालं जीवन् अपि मानवः इतोऽपि अधिककालं जीवितुम् इच्छति । एषः मानवस्य स्वभावः । परन्तु तदेव जीवनम् उन्नतध्येयसाधननिमित्तं यदि भवति तर्हि तत् नितरां प्रशस्यते ।

Our app has full page Bhardwaj essay.
Navigate to Home>Ancient > Bhardwaj  in our apps

नरेन्द्र मोदी ( Sanskrit Essay on Narendra Modi )

नरेन्द्र दामोदरदास  मोदी वर्यस्य समर्थत्वेन दूरदर्शि नेतु: स्वरूपे आदरं कुर्वन्ति। य: पारदर्शितया निश्चितरीत्या च सर्वेषां जीवनं परिवर्तयन् समीकुर्वन् च वर्तते। 



Our app has full page Narendra Modi essay.
Download app here.
Navigate to Home> People > Narendra Modi in our app

जलम् ( Sanskrit Essay on Water )

जलम्  एव जीवनम् इति उक्त्यनुसारम् अस्माकं जीवने जलस्य आवश्यकता वर्तते । जीवनाय जलम् आवश्यकं वर्तते । तृष्णायां सत्यां जलेन एव निवारणं भवति । 

Our app has full page Water essay.

Navigate to Home>Nature>Water  in our apps

सङ्गणकम् ( Sanskrit essay on Computer )

सङ्गणकं किञ्चिद् अभिकलकयन्त्रं भवति। सङ्गणकं गणिताशास्त्रस्य तर्कशास्त्रस्य च सङ्क्रियाः स्वचालितविधिना कर्तुं शक्नोति। सङ्गणकं केवलम् 'आम्', 'न' इत्येते ज्ञातुं शक्नोति। तस्य भाषायाम् '०' अङ्कस्य अर्थः 'न' अस्ति, '१' अङ्कस्य अर्थः 'आम्' अस्ति च।

Our app has full page Compuer essay.
Download app here.

Navigate to Home> General > Computer in our app

Unable to find desired essay ? Get it in our Android app.
Download here