150+ new essays in our Android app.

राष्ट्रियबालदिनम् (Sanskrit essay on Children's Day )

श्री जवाहरलालनेहरुः भारतस्य प्रथमप्रधानमन्त्री आसीत् । महान् देशभक्तः श्रेष्ठलेखकः पण्डितः जवहारलालनेहरुः बालैः सह सदा वार्तालापं करोति स्म । बालान् प्रति प्रीतिं दर्शयति स्म । अत एव नायकाः श्री जवाहरलालमहोदयस्य जन्मदिनं तस्य इच्छानुसारेण बालदिनम् इति आचरन्ति ।१९१६ तमे वर्षे जवाहरलालनेहरुः मेलकौलराजपतिदेवीदम्पत्योः सुतां कमलां परिणीतवान् । १९१७ तमे वर्षे जवाहरलालनेहरुमहोदयस्य प्रथमा पुत्री सञ्जाता । इन्दिराप्रियादर्शिनी इति तस्याः नाम कृतवान् । श्रीमोतिलालनेहरुमहोदयस्य सुतस्य राजकीयप्रवेशः इष्टः न आसीत् । १९१९ तमे वर्षे जवाहरलालनेहरुः बार एटला पदवीं प्राप्य अलहाबादश्रेष्ठन्यायालये न्यायवादिवृत्तिम् आरभ्य अग्रे महात्मागान्धिनः प्रभावात् भारतीय- स्वातन्त्र्यान्दोलनम् प्रविष्टवान् ।

26 comments:

  1. excellent work thank you so..... much

    ReplyDelete
  2. If u want more then write itself don't blame my mate

    ReplyDelete
  3. it need more information

    ReplyDelete
  4. This comment has been removed by the author.

    ReplyDelete
  5. Hello! I do no use writing service very often, only when I really have problems. But this one, I like best of all. The team of writers operates very quickly. It's called Evolution Writers Hope this helps!

    ReplyDelete
  6. you helped me a lot!I got 15 out of 15 in my projrct activity!!!

    ReplyDelete
  7. This comment has been removed by the author.

    ReplyDelete
  8. you are god's most beautiful creation

    ReplyDelete
  9. it worked for my Fa4 exam sanskrit speech

    ReplyDelete
  10. Thanks so much
    It worked for my exam sanskrit speech..

    Thank you so much

    ReplyDelete
  11. It is on jawaharlal Nehru but I want on children day

    ReplyDelete


Unable to find desired essay ? Get it in our Android app.
Download here